- शशिन् _śaśin
- शशिन् m. [शशो$स्त्यस्य इनि]1 The moon; शाशिनं पुनरेति शर्वरी R.8.56;6.85; Me.41.-2 Camphor.-3 N. of the number 'one'.-Comp. -ईशः an epithet of Śiva.-कला a digit of the moon; 'धन्या केयं स्थिता ते शिरसि', 'शशिकला' Mu.1.1.-कान्तः the moon-gem. (-तम्) a lotus.-कोटिः a horn of the moon.-क्षयः the new moon.-ग्रहः an eclipse of the moon.-जः, -तनयः an epithet of Budha of Mercury (son of the moon); भृगुसूनुधरापुत्रौ शशिजेन समन्वितौ Mb.9.11.17.-देवः an epithet of king Rantideva.-दैवम् the lunar mansion मृगशिरस्.-प्रभ a. having the lustre of the moon, as bright and white as the moon; अदेयमासीत् त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे R.3.16.-(भम्) 1 a water-lily.-2 a pearl.-प्रभा moonlight.-प्रियम् a pearl.-भूषणः, -भृत् m.,-मौलिः, -शेखरः epithets of Śiva.-लेखा 1 a digit of the moon.-2 N. of various plants (Mar. बांवची, काळें जिरें).-वाटिका Boerhavia Procumbens (पुनर्नवा).
Sanskrit-English dictionary. 2013.